B 147-6 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 147/6
Title: Śaktisaṅgamatantra
Dimensions: 38.5 x 12.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5017
Remarks:
Reel No. B 147-6 Inventory No. 59378
Title Śaktisaṅgamatantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–26
Size 38.5 x 12.5 cm
Folios 27
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa or śa. saṃ or sa and in the lowe right-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/5017
Manuscript Features
Folio number is double mentioned but text is not repeated.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
ādinātho(!) vāca ||
kāli kāli mahākālapriye dakṣiṇakālike |
kādihādimatādhīśe ṣaṣṭisiddhipradarśinī(!) ||
sadbrahmarūpiṇi śive rahasyaṃ mayi kathyatāṃ
pūrvasaṃsūcitaṃ devi na mahyaṃ kathitaṃ tvayā
tan me katha(!) deveśi yadi me karuṇā tava ||
kāly uvāca ||
rahasyaṃ sarvago [ʼ]tha yat tad eva kathyate śṛṇu |
ekaṃ daśaśataṃ deva sahasraṃ tv ayutaṃ tathā |
gaditaṃ niyutaṃ lakṣaṃ <ref name="ftn1">Here some text is missing </ref>(!)
tataś ca prayutaṃ deva daśalakṣam avācakam ||
koṭiś ca daśakoṭiś ca tv arvudaṃ ca daśārvvudam |
kharvaś ca kāṣṭhākharvaś ca nikharvaṃ dindikharvaka(!) || (fol. 1r1–3)
End
ahorātreṇa deveśi, mūtrādīn tapati priye ||
devasatritaye dhyānā,d aṇimādyaṣṭakaṃ bhavet ||
dhyānayogaṃ samabhyasya kuṇḍalīdhyānabhāg bhavet ||
mārggan(!) vinā maheśāni, gatiś caiva kathaṃ bhavet ||
mārgadarśanakāryyārthaṃ, †let↠proktā kim icchasiḥ(!) || ||
iti śrīśaktisaṃgameḥ(!) paṭalaḥ || 20 || ||
devy uvāca ||
deveśa śrotum icchāmi, rahasyātirahasyakaṃ || ||
śiva uvāca || /// (fol. 26v3–5)
Sub-colophon
iti śrīśaktisaṃgameḥ(!) paṭalaḥ || 20 || || (fol. 26v4)
Colophon
Microfilm Details
Reel No. B 147/6
Date of Filming 02-11-1971
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-06-2008
Bibliography
<references/>